A 456-31 Rāmanavamīvratapūjā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 456/31
Title: Rāmanavamīvratapūjā
Dimensions: 22 x 10.2 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1378
Remarks:
Reel No. A 456-31 Inventory No. 57035
Title Rāmanavamīvratapūjā
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
State complete
Size 22.0 x 10.2 cm
Folios 5
Lines per Folio 9–11
Foliation figures in both margins on the verso, in the left under the abbeviation rā.pū. and in the right under the word rāmaḥ
Place of Deposit NAK
Accession No. 1/1378
Manuscript Features
On the cover-leaf is written the title rāmanavamivratayajñaḥ
Excerpts
«Beginning : »
śrīgaṇeśāya namaḥ || ||
atha rāmanavamīvratapūjā || tatra daśamīpāraṇāsatve sarvair evā ʼṣṭamī vidvāno poṣyā || tadasatve aṣṭamī vidhāpy upoṣyā | daśamīpāraṇānurdhāt || tataś ca caitraśuklanamamyāṃ punarvasuyuktāyāṃ kevalāyāṃ vā kṛtasnānādiḥ oṃ sūryaḥ sometyādipaṭhitvā | oṃ tadviṣṇōr ity ādi paṭhitvā. viṣṇuṃ smṛtvā || oṃ tatsad viṣṇur ity ādideśakālau smṛtvā. adya caitramāsi śuklapakṣe navamyāṃ tithau. amukagotrasya mama amukaśarmaṇā brahmatvaprāptikāmaḥ śrīrāmanavamīvratapūjām ahaṃ kariṣye || (Fol. 1v1–6)
«End :»
oṃ daśānanavadhārthāya dharmasaṃsthāpanāthāya ca ||
dānavānāṃ vināśāya daityānāṃ nidhanāya ca ||
paritrāṇāya sādhūnāṃ jāto rāmaḥ svayam hariḥ |
gṛhāṇārthaṃ mayā dattaṃ bhātṛbhiḥ sahito bhavān |
ity anenārghaṃ datvā | om rāmāya namaḥ | ity anena puṣpāñjalitrayaṃ dadyāt || evam aṣṭaprahareṣu pūjayet | ye jñena yajñāti visarjayet | dakṣiṇāṃ dadyāt | daśamyāṃ pā[ra]ścaraṇāṃ ca kuryāt || (fol. 5v7–10 and on the side)
Colophon
iti kṛtatattvarāmanavamīpūjā samāptā || 1678 mā 92 ||
(fol. )
Microfilm Details
Reel No. A 456/31
Date of Filming 07-12-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 16-12-2009
Bibliography